Original

दासीनामप्रजातानां शुभानां रुक्मवर्चसाम् ।शतमस्मै प्रदास्यामि दासानामपि तावतः ॥ ८ ॥

Segmented

दासीनाम् अप्रजातानाम् शुभानाम् रुक्म-वर्चस् शतम् अस्मै प्रदास्यामि दासानाम् अपि तावतः

Analysis

Word Lemma Parse
दासीनाम् दासी pos=n,g=f,c=6,n=p
अप्रजातानाम् अप्रजाता pos=n,g=f,c=6,n=p
शुभानाम् शुभ pos=a,g=f,c=6,n=p
रुक्म रुक्म pos=n,comp=y
वर्चस् वर्चस् pos=n,g=f,c=6,n=p
शतम् शत pos=n,g=n,c=2,n=s
अस्मै इदम् pos=n,g=m,c=4,n=s
प्रदास्यामि प्रदा pos=v,p=1,n=s,l=lrt
दासानाम् दास pos=n,g=m,c=6,n=p
अपि अपि pos=i
तावतः तावत् pos=a,g=m,c=2,n=p