Original

नित्यप्रभिन्नान्मातङ्गानीषादन्तान्प्रहारिणः ।अष्टानुचरमेकैकमष्टौ दास्यामि केशवे ॥ ७ ॥

Segmented

नित्य-प्रभिन्नान् मातंगान् ईषा-दन्तान् प्रहारिणः अष्ट-अनुचरम् एकैकम् अष्टौ दास्यामि केशवे

Analysis

Word Lemma Parse
नित्य नित्य pos=a,comp=y
प्रभिन्नान् प्रभिद् pos=va,g=m,c=2,n=p,f=part
मातंगान् मातंग pos=n,g=m,c=2,n=p
ईषा ईषा pos=n,comp=y
दन्तान् दन्त pos=n,g=m,c=2,n=p
प्रहारिणः प्रहारिन् pos=a,g=m,c=2,n=p
अष्ट अष्टन् pos=n,comp=y
अनुचरम् अनुचर pos=n,g=m,c=2,n=s
एकैकम् एकैक pos=n,g=m,c=2,n=s
अष्टौ अष्टन् pos=n,g=m,c=2,n=p
दास्यामि दा pos=v,p=1,n=s,l=lrt
केशवे केशव pos=n,g=m,c=7,n=s