Original

एकवर्णैः सुकृष्णाङ्गैर्बाह्लिजातैर्हयोत्तमैः ।चतुर्युक्तान्रथांस्तस्मै रौक्मान्दास्यामि षोडश ॥ ६ ॥

Segmented

एक-वर्णैः सु कृष्ण-अङ्गैः बाह्लि-जातैः हय-उत्तमैः चतुः-युक्तान् रथान् तस्मै रौक्मान् दास्यामि षोडश

Analysis

Word Lemma Parse
एक एक pos=n,comp=y
वर्णैः वर्ण pos=n,g=m,c=3,n=p
सु सु pos=i
कृष्ण कृष्ण pos=a,comp=y
अङ्गैः अङ्ग pos=n,g=m,c=3,n=p
बाह्लि बाह्लि pos=n,comp=y
जातैः जन् pos=va,g=m,c=3,n=p,f=part
हय हय pos=n,comp=y
उत्तमैः उत्तम pos=a,g=m,c=3,n=p
चतुः चतुर् pos=n,comp=y
युक्तान् युज् pos=va,g=m,c=2,n=p,f=part
रथान् रथ pos=n,g=m,c=2,n=p
तस्मै तद् pos=n,g=m,c=4,n=s
रौक्मान् रौक्म pos=a,g=m,c=2,n=p
दास्यामि दा pos=v,p=1,n=s,l=lrt
षोडश षोडशन् pos=a,g=n,c=2,n=s