Original

वृष्ण्यन्धकाः सुमनसो यस्य प्रज्ञामुपासते ।आदित्या वसवो रुद्रा यथा बुद्धिं बृहस्पतेः ॥ ४ ॥

Segmented

वृष्णि-अन्धकाः सुमनसो यस्य प्रज्ञाम् उपासते आदित्या वसवो रुद्रा यथा बुद्धिम् बृहस्पतेः

Analysis

Word Lemma Parse
वृष्णि वृष्णि pos=n,comp=y
अन्धकाः अन्धक pos=n,g=m,c=1,n=p
सुमनसो सुमनस् pos=a,g=m,c=1,n=p
यस्य यद् pos=n,g=m,c=6,n=s
प्रज्ञाम् प्रज्ञा pos=n,g=f,c=2,n=s
उपासते उपास् pos=v,p=3,n=s,l=lat
आदित्या आदित्य pos=n,g=m,c=1,n=p
वसवो वसु pos=n,g=m,c=1,n=p
रुद्रा रुद्र pos=n,g=m,c=1,n=p
यथा यथा pos=i
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
बृहस्पतेः बृहस्पति pos=n,g=m,c=6,n=s