Original

स्फीतस्य वृष्णिवंशस्य भर्ता गोप्ता च माधवः ।त्रयाणामपि लोकानां भगवान्प्रपितामहः ॥ ३ ॥

Segmented

स्फीतस्य वृष्णि-वंशस्य भर्ता गोप्ता च माधवः त्रयाणाम् अपि लोकानाम् भगवान् प्रपितामहः

Analysis

Word Lemma Parse
स्फीतस्य स्फीत pos=a,g=m,c=6,n=s
वृष्णि वृष्णि pos=n,comp=y
वंशस्य वंश pos=n,g=m,c=6,n=s
भर्ता भर्तृ pos=n,g=m,c=1,n=s
गोप्ता गोप्तृ pos=a,g=m,c=1,n=s
pos=i
माधवः माधव pos=n,g=m,c=1,n=s
त्रयाणाम् त्रि pos=n,g=m,c=6,n=p
अपि अपि pos=i
लोकानाम् लोक pos=n,g=m,c=6,n=p
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
प्रपितामहः प्रपितामह pos=n,g=m,c=1,n=s