Original

सर्वमस्मिन्गृहे रत्नं मम दुर्योधनस्य च ।यद्यदर्हेत्स वार्ष्णेयस्तत्तद्देयमसंशयम् ॥ २१ ॥

Segmented

सर्वम् अस्मिन् गृहे रत्नम् मम दुर्योधनस्य च यद् यद् अर्हेत् स वार्ष्णेयः तत् तद् देयम् असंशयम्

Analysis

Word Lemma Parse
सर्वम् सर्व pos=n,g=n,c=1,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
गृहे गृह pos=n,g=m,c=7,n=s
रत्नम् रत्न pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
दुर्योधनस्य दुर्योधन pos=n,g=m,c=6,n=s
pos=i
यद् यद् pos=n,g=n,c=2,n=s
यद् यद् pos=n,g=n,c=2,n=s
अर्हेत् अर्ह् pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
वार्ष्णेयः वार्ष्णेय pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
देयम् दा pos=va,g=n,c=1,n=s,f=krtya
असंशयम् असंशयम् pos=i