Original

एतद्धि रुचिराकारैः प्रासादैरुपशोभितम् ।शिवं च रमणीयं च सर्वर्तु सुमहाधनम् ॥ २० ॥

Segmented

एतत् हि रुचिर-आकारैः प्रासादैः उपशोभितम् शिवम् च रमणीयम् च सर्व-ऋतु सु महाधनम्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
हि हि pos=i
रुचिर रुचिर pos=a,comp=y
आकारैः आकार pos=n,g=m,c=3,n=p
प्रासादैः प्रासाद pos=n,g=m,c=3,n=p
उपशोभितम् उपशोभय् pos=va,g=n,c=1,n=s,f=part
शिवम् शिव pos=a,g=n,c=1,n=s
pos=i
रमणीयम् रमणीय pos=a,g=n,c=1,n=s
pos=i
सर्व सर्व pos=n,comp=y
ऋतु ऋतु pos=n,g=n,c=1,n=s
सु सु pos=i
महाधनम् महाधन pos=a,g=n,c=1,n=s