Original

आहुकानामधिपतिः पुरोगः सर्वसात्वताम् ।महामना महावीर्यो महामात्रो जनार्दनः ॥ २ ॥

Segmented

आहुकानाम् अधिपतिः पुरोगः सर्व-सात्वताम् महा-मनाः महा-वीर्यः महामात्रो जनार्दनः

Analysis

Word Lemma Parse
आहुकानाम् आहुक pos=n,g=m,c=6,n=p
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
पुरोगः पुरोग pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
सात्वताम् सात्वन्त् pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
महामात्रो महामात्र pos=n,g=m,c=1,n=s
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s