Original

दुःशासनस्य च गृहं दुर्योधनगृहाद्वरम् ।तदस्य क्रियतां क्षिप्रं सुसंमृष्टमलंकृतम् ॥ १९ ॥

Segmented

दुःशासनस्य च गृहम् दुर्योधन-गृहात् वरम् तद् अस्य क्रियताम् क्षिप्रम् सु संमृष्टम् अलंकृतम्

Analysis

Word Lemma Parse
दुःशासनस्य दुःशासन pos=n,g=m,c=6,n=s
pos=i
गृहम् गृह pos=n,g=n,c=1,n=s
दुर्योधन दुर्योधन pos=n,comp=y
गृहात् गृह pos=n,g=n,c=5,n=s
वरम् वर pos=a,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
क्षिप्रम् क्षिप्रम् pos=i
सु सु pos=i
संमृष्टम् सम्मृज् pos=va,g=n,c=1,n=s,f=part
अलंकृतम् अलंकृ pos=va,g=n,c=1,n=s,f=part