Original

महाध्वजपताकाश्च क्रियन्तां सर्वतोदिशम् ।जलावसिक्तो विरजाः पन्थास्तस्येति चान्वशात् ॥ १८ ॥

Segmented

महा-ध्वज-पताकाः च क्रियन्ताम् सर्वतोदिशम् जल-अवसिक्तः विरजाः पन्थाः तस्य इति च अन्वशात्

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
ध्वज ध्वज pos=n,comp=y
पताकाः पताका pos=n,g=f,c=1,n=p
pos=i
क्रियन्ताम् कृ pos=v,p=3,n=p,l=lot
सर्वतोदिशम् सर्वतोदिशम् pos=i
जल जल pos=n,comp=y
अवसिक्तः अवसिच् pos=va,g=m,c=1,n=s,f=part
विरजाः विरजस् pos=a,g=m,c=1,n=s
पन्थाः पथिन् pos=n,g=,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
इति इति pos=i
pos=i
अन्वशात् अनुशास् pos=v,p=3,n=s,l=lan