Original

नगरादपि याः काश्चिद्गमिष्यन्ति जनार्दनम् ।द्रष्टुं कन्याश्च कल्याण्यस्ताश्च यास्यन्त्यनावृताः ॥ १६ ॥

Segmented

नगराद् अपि याः काश्चिद् गमिष्यन्ति जनार्दनम् द्रष्टुम् कन्याः च कल्याण्यः ताः च यास्यन्ति अनावृत

Analysis

Word Lemma Parse
नगराद् नगर pos=n,g=n,c=5,n=s
अपि अपि pos=i
याः यद् pos=n,g=f,c=1,n=p
काश्चिद् कश्चित् pos=n,g=f,c=1,n=p
गमिष्यन्ति गम् pos=v,p=3,n=p,l=lrt
जनार्दनम् जनार्दन pos=n,g=m,c=2,n=s
द्रष्टुम् दृश् pos=vi
कन्याः कन्या pos=n,g=f,c=1,n=p
pos=i
कल्याण्यः कल्याण pos=a,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
pos=i
यास्यन्ति या pos=v,p=3,n=p,l=lrt
अनावृत अनावृत pos=a,g=f,c=1,n=p