Original

मम पुत्राश्च पौत्राश्च सर्वे दुर्योधनादृते ।प्रत्युद्यास्यन्ति दाशार्हं रथैर्मृष्टैरलंकृताः ॥ १४ ॥

Segmented

मम पुत्राः च पौत्राः च सर्वे दुर्योधनाद् ऋते प्रत्युद्यास्यन्ति दाशार्हम् रथैः मृष्टैः अलंकृताः

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
पुत्राः पुत्र pos=n,g=m,c=1,n=p
pos=i
पौत्राः पौत्र pos=n,g=m,c=1,n=p
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
दुर्योधनाद् दुर्योधन pos=n,g=m,c=5,n=s
ऋते ऋते pos=i
प्रत्युद्यास्यन्ति प्रत्युद्या pos=v,p=3,n=p,l=lrt
दाशार्हम् दाशार्ह pos=n,g=m,c=2,n=s
रथैः रथ pos=n,g=m,c=3,n=p
मृष्टैः मृज् pos=va,g=m,c=3,n=p,f=part
अलंकृताः अलंकृ pos=va,g=m,c=1,n=p,f=part