Original

एकेनापि पतत्यह्ना योजनानि चतुर्दश ।यानमश्वतरीयुक्तं दास्ये तस्मै तदप्यहम् ॥ १२ ॥

Segmented

एकेन अपि पतति अह्ना योजनानि चतुर्दश यानम् अश्वतरी-युक्तम् दास्ये तस्मै तद् अपि अहम्

Analysis

Word Lemma Parse
एकेन एक pos=n,g=n,c=3,n=s
अपि अपि pos=i
पतति पत् pos=v,p=3,n=s,l=lat
अह्ना अहर् pos=n,g=n,c=3,n=s
योजनानि योजन pos=n,g=n,c=2,n=p
चतुर्दश चतुर्दशन् pos=a,g=n,c=2,n=s
यानम् यान pos=n,g=n,c=2,n=s
अश्वतरी अश्वतरी pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=2,n=s,f=part
दास्ये दा pos=v,p=1,n=s,l=lrt
तस्मै तद् pos=n,g=m,c=4,n=s
तद् तद् pos=n,g=n,c=2,n=s
अपि अपि pos=i
अहम् मद् pos=n,g=,c=1,n=s