Original

दिवा रात्रौ च भात्येष सुतेजा विमलो मणिः ।तमप्यस्मै प्रदास्यामि तमप्यर्हति केशवः ॥ ११ ॥

Segmented

दिवा रात्रौ च भाति एष सु तेजाः विमलो मणिः तम् अपि अस्मै प्रदास्यामि तम् अपि अर्हति केशवः

Analysis

Word Lemma Parse
दिवा दिवा pos=i
रात्रौ रात्रि pos=n,g=f,c=7,n=s
pos=i
भाति भा pos=v,p=3,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
सु सु pos=i
तेजाः तेजस् pos=n,g=m,c=1,n=s
विमलो विमल pos=a,g=m,c=1,n=s
मणिः मणि pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अपि अपि pos=i
अस्मै इदम् pos=n,g=m,c=4,n=s
प्रदास्यामि प्रदा pos=v,p=1,n=s,l=lrt
तम् तद् pos=n,g=m,c=2,n=s
अपि अपि pos=i
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
केशवः केशव pos=n,g=m,c=1,n=s