Original

अजिनानां सहस्राणि चीनदेशोद्भवानि च ।तान्यप्यस्मै प्रदास्यामि यावदर्हति केशवः ॥ १० ॥

Segmented

अजिनानाम् सहस्राणि चीन-देश-उद्भवानि च तानि अपि अस्मै प्रदास्यामि यावद् अर्हति केशवः

Analysis

Word Lemma Parse
अजिनानाम् अजिन pos=n,g=n,c=6,n=p
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
चीन चीन pos=n,comp=y
देश देश pos=n,comp=y
उद्भवानि उद्भव pos=a,g=n,c=2,n=p
pos=i
तानि तद् pos=n,g=n,c=2,n=p
अपि अपि pos=i
अस्मै इदम् pos=n,g=m,c=4,n=s
प्रदास्यामि प्रदा pos=v,p=1,n=s,l=lrt
यावद् यावत् pos=i
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
केशवः केशव pos=n,g=m,c=1,n=s