Original

धृतराष्ट्र उवाच ।उपप्लव्यादिह क्षत्तरुपयातो जनार्दनः ।वृकस्थले निवसति स च प्रातरिहेष्यति ॥ १ ॥

Segmented

धृतराष्ट्र उवाच उपप्लव्याद् इह क्षत्तः उपयातो जनार्दनः वृकस्थले निवसति स च प्रातः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उपप्लव्याद् उपप्लव्य pos=n,g=n,c=5,n=s
इह इह pos=i
क्षत्तः क्षत्तृ pos=n,g=,c=8,n=s
उपयातो उपया pos=va,g=m,c=1,n=s,f=part
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s
वृकस्थले वृकस्थल pos=n,g=n,c=7,n=s
निवसति निवस् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
pos=i
प्रातः प्रातर् pos=i