Original

प्रादुरासीन्महाञ्शब्दः खे शरीरं न दृश्यते ।सर्वेषु राजन्देशेषु तदद्भुतमिवाभवत् ॥ ९ ॥

Segmented

प्रादुरासीत् महान् शब्दः खे शरीरम् न दृश्यते सर्वेषु राजन् देशेषु तद् अद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
प्रादुरासीत् प्रादुरस् pos=v,p=3,n=s,l=lan
महान् महत् pos=a,g=m,c=1,n=s
शब्दः शब्द pos=n,g=m,c=1,n=s
खे pos=n,g=n,c=7,n=s
शरीरम् शरीर pos=n,g=n,c=1,n=s
pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat
सर्वेषु सर्व pos=n,g=m,c=7,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
देशेषु देश pos=n,g=m,c=7,n=p
तद् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan