Original

तमःसंवृतमप्यासीत्सर्वं जगदिदं तदा ।न दिशो नादिशो राजन्प्रज्ञायन्ते स्म रेणुना ॥ ८ ॥

Segmented

तमः-संवृतम् अपि आसीत् सर्वम् जगद् इदम् तदा न दिशो न अदिः राजन् प्रज्ञायन्ते स्म रेणुना

Analysis

Word Lemma Parse
तमः तमस् pos=n,comp=y
संवृतम् संवृ pos=va,g=n,c=1,n=s,f=part
अपि अपि pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
सर्वम् सर्व pos=n,g=n,c=1,n=s
जगद् जगन्त् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
तदा तदा pos=i
pos=i
दिशो दिश् pos=n,g=f,c=1,n=p
pos=i
अदिः अदिश् pos=n,g=f,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
प्रज्ञायन्ते प्रज्ञा pos=v,p=3,n=p,l=lat
स्म स्म pos=i
रेणुना रेणु pos=n,g=m,c=3,n=s