Original

प्राज्वलन्नग्नयो राजन्पृथिवी समकम्पत ।उदपानाश्च कुम्भाश्च प्रासिञ्चञ्शतशो जलम् ॥ ७ ॥

Segmented

प्राज्वलन्न् अग्नयो राजन् पृथिवी समकम्पत उदपानाः च कुम्भाः च प्रासिञ्चञ् शतशो जलम्

Analysis

Word Lemma Parse
प्राज्वलन्न् प्रज्वल् pos=v,p=3,n=p,l=lan
अग्नयो अग्नि pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
समकम्पत संकम्प् pos=v,p=3,n=s,l=lan
उदपानाः उदपान pos=n,g=m,c=1,n=p
pos=i
कुम्भाः कुम्भ pos=n,g=m,c=1,n=p
pos=i
प्रासिञ्चञ् प्रसिच् pos=v,p=3,n=p,l=lan
शतशो शतशस् pos=i
जलम् जल pos=n,g=n,c=2,n=s