Original

प्रत्यगूहुर्महानद्यः प्राङ्मुखाः सिन्धुसत्तमाः ।विपरीता दिशः सर्वा न प्राज्ञायत किंचन ॥ ६ ॥

Segmented

प्रत्यग् ऊहुः महा-नद्यः प्राच्-मुखाः सिन्धु-सत्तमाः विपरीता दिशः सर्वा न प्राज्ञायत किंचन

Analysis

Word Lemma Parse
प्रत्यग् प्रत्यञ्च् pos=a,g=n,c=2,n=s
ऊहुः वह् pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
नद्यः नदी pos=n,g=f,c=1,n=p
प्राच् प्राञ्च् pos=a,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
सिन्धु सिन्धु pos=n,comp=y
सत्तमाः सत्तम pos=a,g=m,c=1,n=p
विपरीता विपरीत pos=a,g=f,c=1,n=p
दिशः दिश् pos=n,g=f,c=1,n=p
सर्वा सर्व pos=n,g=f,c=1,n=p
pos=i
प्राज्ञायत प्रज्ञा pos=v,p=3,n=s,l=lan
किंचन कश्चन pos=n,g=n,c=1,n=s