Original

अनभ्रेऽशनिनिर्घोषः सविद्युत्समजायत ।अन्वगेव च पर्जन्यः प्रावर्षद्विघने भृशम् ॥ ५ ॥

Segmented

अनभ्रे अशनि-निर्घोषः स विद्युत् समजायत एव च पर्जन्यः प्रावर्षद् विघने भृशम्

Analysis

Word Lemma Parse
अनभ्रे अनभ्र pos=a,g=n,c=7,n=s
अशनि अशनि pos=n,comp=y
निर्घोषः निर्घोष pos=n,g=m,c=1,n=s
pos=i
विद्युत् विद्युत् pos=n,g=m,c=1,n=s
समजायत संजन् pos=v,p=3,n=s,l=lan
एव एव pos=i
pos=i
पर्जन्यः पर्जन्य pos=n,g=m,c=1,n=s
प्रावर्षद् प्रवृष् pos=v,p=3,n=s,l=lan
विघने विघन pos=a,g=n,c=7,n=s
भृशम् भृशम् pos=i