Original

वैशंपायन उवाच ।तस्य प्रयाणे यान्यासन्नद्भुतानि महात्मनः ।तानि मे शृणु दिव्यानि दैवान्यौत्पातिकानि च ॥ ४ ॥

Segmented

वैशंपायन उवाच तस्य प्रयाणे यानि आसन् अद्भुतानि महात्मनः तानि मे शृणु दिव्यानि दैवानि औत्पातिकानि च

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
प्रयाणे प्रयाण pos=n,g=n,c=7,n=s
यानि यद् pos=n,g=n,c=1,n=p
आसन् अस् pos=v,p=3,n=p,l=lan
अद्भुतानि अद्भुत pos=n,g=n,c=1,n=p
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
तानि तद् pos=n,g=n,c=2,n=p
मे मद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
दैवानि दैव pos=a,g=n,c=2,n=p
औत्पातिकानि औत्पातिक pos=a,g=n,c=2,n=p
pos=i