Original

जनमेजय उवाच ।कथं प्रयातो दाशार्हो महात्मा मधुसूदनः ।कानि वा व्रजतस्तस्य निमित्तानि महौजसः ॥ ३ ॥

Segmented

जनमेजय उवाच कथम् प्रयातो दाशार्हो महात्मा मधुसूदनः कानि वा व्रज् तस्य निमित्तानि महा-ओजसः

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
प्रयातो प्रया pos=va,g=m,c=1,n=s,f=part
दाशार्हो दाशार्ह pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
मधुसूदनः मधुसूदन pos=n,g=m,c=1,n=s
कानि pos=n,g=n,c=1,n=p
वा वा pos=i
व्रज् व्रज् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
निमित्तानि निमित्त pos=n,g=n,c=1,n=p
महा महत् pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=6,n=s