Original

सुमृष्टं भोजयित्वा च ब्राह्मणांस्तत्र केशवः ।भुक्त्वा च सह तैः सर्वैरवसत्तां क्षपां सुखम् ॥ २९ ॥

Segmented

सु मृष्टम् भोजयित्वा च ब्राह्मणान् तत्र केशवः भुक्त्वा च सह तैः सर्वैः अवसत् ताम् क्षपाम् सुखम्

Analysis

Word Lemma Parse
सु सु pos=i
मृष्टम् मृष्ट pos=a,g=n,c=2,n=s
भोजयित्वा भोजय् pos=vi
pos=i
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
तत्र तत्र pos=i
केशवः केशव pos=n,g=m,c=1,n=s
भुक्त्वा भुज् pos=vi
pos=i
सह सह pos=i
तैः तद् pos=n,g=m,c=3,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
अवसत् वस् pos=v,p=3,n=s,l=lan
ताम् तद् pos=n,g=f,c=2,n=s
क्षपाम् क्षपा pos=n,g=f,c=2,n=s
सुखम् सुखम् pos=i