Original

तान्प्रभुः कृतमित्युक्त्वा सत्कृत्य च यथार्हतः ।अभ्येत्य तेषां वेश्मानि पुनरायात्सहैव तैः ॥ २८ ॥

Segmented

तान् प्रभुः कृतम् इति उक्त्वा सत्कृत्य च यथार्हतः अभ्येत्य तेषाम् वेश्मानि पुनः आयात् सह एव तैः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
प्रभुः प्रभु pos=n,g=m,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
इति इति pos=i
उक्त्वा वच् pos=vi
सत्कृत्य सत्कृ pos=vi
pos=i
यथार्हतः यथार्ह pos=a,g=n,c=5,n=s
अभ्येत्य अभ्ये pos=vi
तेषाम् तद् pos=n,g=m,c=6,n=p
वेश्मानि वेश्मन् pos=n,g=n,c=2,n=p
पुनः पुनर् pos=i
आयात् आया pos=v,p=3,n=s,l=lan
सह सह pos=i
एव एव pos=i
तैः तद् pos=n,g=m,c=3,n=p