Original

तस्मिन्ग्रामे प्रधानास्तु य आसन्ब्राह्मणा नृप ।आर्याः कुलीना ह्रीमन्तो ब्राह्मीं वृत्तिमनुष्ठिताः ॥ २५ ॥

Segmented

तस्मिन् ग्रामे प्रधानाः तु य आसन् ब्राह्मणा नृप आर्याः कुलीना ह्रीमन्तो ब्राह्मीम् वृत्तिम् अनुष्ठिताः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
ग्रामे ग्राम pos=n,g=m,c=7,n=s
प्रधानाः प्रधान pos=a,g=m,c=1,n=p
तु तु pos=i
यद् pos=n,g=m,c=1,n=p
आसन् अस् pos=v,p=3,n=p,l=lan
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
नृप नृप pos=n,g=m,c=8,n=s
आर्याः आर्य pos=a,g=m,c=1,n=p
कुलीना कुलीन pos=a,g=m,c=1,n=p
ह्रीमन्तो ह्रीमत् pos=a,g=m,c=1,n=p
ब्राह्मीम् ब्राह्म pos=a,g=f,c=2,n=s
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
अनुष्ठिताः अनुष्ठा pos=va,g=m,c=1,n=p,f=part