Original

तस्य तन्मतमाज्ञाय चक्रुरावसथं नराः ।क्षणेन चान्नपानानि गुणवन्ति समार्जयन् ॥ २४ ॥

Segmented

तस्य तत् मतम् आज्ञाय चक्रुः आवसथम् नराः क्षणेन च अन्न-पानानि गुणवन्ति समार्जयन्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
मतम् मत pos=n,g=n,c=2,n=s
आज्ञाय आज्ञा pos=vi
चक्रुः कृ pos=v,p=3,n=p,l=lit
आवसथम् आवसथ pos=n,g=m,c=2,n=s
नराः नर pos=n,g=m,c=1,n=p
क्षणेन क्षण pos=n,g=m,c=3,n=s
pos=i
अन्न अन्न pos=n,comp=y
पानानि पान pos=n,g=n,c=2,n=p
गुणवन्ति गुणवत् pos=a,g=n,c=2,n=p
समार्जयन् समर्जय् pos=v,p=3,n=p,l=lan