Original

अभ्यतीत्य तु तत्सर्वमुवाच मधुसूदनः ।युधिष्ठिरस्य कार्यार्थमिह वत्स्यामहे क्षपाम् ॥ २३ ॥

Segmented

अभ्यतीत्य तु तत् सर्वम् उवाच मधुसूदनः युधिष्ठिरस्य कार्य-अर्थम् इह वत्स्यामहे क्षपाम्

Analysis

Word Lemma Parse
अभ्यतीत्य अभ्यती pos=vi
तु तु pos=i
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मधुसूदनः मधुसूदन pos=n,g=m,c=1,n=s
युधिष्ठिरस्य युधिष्ठिर pos=n,g=m,c=6,n=s
कार्य कार्य pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
इह इह pos=i
वत्स्यामहे वस् pos=v,p=1,n=p,l=lrt
क्षपाम् क्षपा pos=n,g=f,c=2,n=s