Original

दारुकोऽपि हयान्मुक्त्वा परिचर्य च शास्त्रतः ।मुमोच सर्वं वर्माणि मुक्त्वा चैनानवासृजत् ॥ २२ ॥

Segmented

दारुको ऽपि हयान् मुक्त्वा परिचर्य च शास्त्रतः मुमोच सर्वम् वर्माणि मुक्त्वा च एनान् अवासृजत्

Analysis

Word Lemma Parse
दारुको दारुक pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
हयान् हय pos=n,g=m,c=2,n=p
मुक्त्वा मुच् pos=vi
परिचर्य परिचर् pos=vi
pos=i
शास्त्रतः शास्त्र pos=n,g=n,c=5,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
सर्वम् सर्व pos=n,g=n,c=2,n=s
वर्माणि वर्मन् pos=n,g=n,c=2,n=p
मुक्त्वा मुच् pos=vi
pos=i
एनान् एनद् pos=n,g=m,c=2,n=p
अवासृजत् अवसृज् pos=v,p=3,n=s,l=lan