Original

अवतीर्य रथात्तूर्णं कृत्वा शौचं यथाविधि ।रथमोचनमादिश्य संध्यामुपविवेश ह ॥ २१ ॥

Segmented

अवतीर्य रथात् तूर्णम् कृत्वा शौचम् यथाविधि रथ-मोचनम् आदिश्य संध्याम् उपविवेश ह

Analysis

Word Lemma Parse
अवतीर्य अवतृ pos=vi
रथात् रथ pos=n,g=m,c=5,n=s
तूर्णम् तूर्णम् pos=i
कृत्वा कृ pos=vi
शौचम् शौच pos=n,g=n,c=2,n=s
यथाविधि यथाविधि pos=i
रथ रथ pos=n,comp=y
मोचनम् मोचन pos=n,g=n,c=2,n=s
आदिश्य आदिश् pos=vi
संध्याम् संध्या pos=n,g=f,c=2,n=s
उपविवेश उपविश् pos=v,p=3,n=s,l=lit
pos=i