Original

पदातीनां सहस्रं च सादिनां च परंतप ।भोज्यं च विपुलं राजन्प्रेष्याश्च शतशोऽपरे ॥ २ ॥

Segmented

पदातीनाम् सहस्रम् च सादिनाम् च परंतप भोज्यम् च विपुलम् राजन् प्रेष्याः च शतशो ऽपरे

Analysis

Word Lemma Parse
पदातीनाम् पदाति pos=n,g=m,c=6,n=p
सहस्रम् सहस्र pos=n,g=n,c=1,n=s
pos=i
सादिनाम् सादिन् pos=n,g=m,c=6,n=p
pos=i
परंतप परंतप pos=a,g=m,c=8,n=s
भोज्यम् भोज्य pos=n,g=n,c=1,n=s
pos=i
विपुलम् विपुल pos=a,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
प्रेष्याः प्रेष्य pos=n,g=m,c=1,n=p
pos=i
शतशो शतशस् pos=i
ऽपरे अपर pos=n,g=m,c=1,n=p