Original

ते तु सर्वे सुनामानमग्निमिद्धमिव प्रभुम् ।अर्चयामासुरर्च्यं तं देशातिथिमुपस्थितम् ॥ १९ ॥

Segmented

ते तु सर्वे सु नामानम् अग्निम् इद्धम् इव प्रभुम् अर्चयामासुः अर्च्यम् तम् देश-अतिथिम् उपस्थितम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
सु सु pos=i
नामानम् नामन् pos=n,g=m,c=2,n=s
अग्निम् अग्नि pos=n,g=m,c=2,n=s
इद्धम् इन्ध् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
प्रभुम् प्रभु pos=a,g=m,c=2,n=s
अर्चयामासुः अर्चय् pos=v,p=3,n=p,l=lit
अर्च्यम् अर्च् pos=va,g=m,c=2,n=s,f=krtya
तम् तद् pos=n,g=m,c=2,n=s
देश देश pos=n,comp=y
अतिथिम् अतिथि pos=n,g=m,c=2,n=s
उपस्थितम् उपस्था pos=va,g=m,c=2,n=s,f=part