Original

उपप्लव्यादथायान्तं जनाः पुरनिवासिनः ।पथ्यतिष्ठन्त सहिता विष्वक्सेनदिदृक्षया ॥ १८ ॥

Segmented

उपप्लव्याद् अथ आयान्तम् जनाः पुर-निवासिनः पथि अतिष्ठन्त सहिता विष्वक्सेन-दिदृक्षया

Analysis

Word Lemma Parse
उपप्लव्याद् उपप्लव्य pos=n,g=n,c=5,n=s
अथ अथ pos=i
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
जनाः जन pos=n,g=m,c=1,n=p
पुर पुर pos=n,comp=y
निवासिनः निवासिन् pos=a,g=m,c=1,n=p
पथि पथिन् pos=n,g=,c=7,n=s
अतिष्ठन्त स्था pos=v,p=3,n=p,l=lan
सहिता सहित pos=a,g=m,c=1,n=p
विष्वक्सेन विष्वक्सेन pos=n,comp=y
दिदृक्षया दिदृक्षा pos=n,g=f,c=3,n=s