Original

नित्यहृष्टाः सुमनसो भारतैरभिरक्षिताः ।नोद्विग्नाः परचक्राणामनयानामकोविदाः ॥ १७ ॥

Segmented

नित्य-हृष्टाः सुमनसो भारतैः अभिरक्षिताः न उद्विग्नाः पर-चक्राणाम् अनयानाम् अकोविदाः

Analysis

Word Lemma Parse
नित्य नित्य pos=a,comp=y
हृष्टाः हृष् pos=va,g=m,c=1,n=p,f=part
सुमनसो सुमनस् pos=a,g=m,c=1,n=p
भारतैः भारत pos=n,g=m,c=3,n=p
अभिरक्षिताः अभिरक्ष् pos=va,g=m,c=1,n=p,f=part
pos=i
उद्विग्नाः उद्विज् pos=va,g=m,c=1,n=p,f=part
पर पर pos=n,comp=y
चक्राणाम् चक्र pos=n,g=n,c=6,n=p
अनयानाम् अनय pos=n,g=m,c=6,n=p
अकोविदाः अकोविद pos=a,g=m,c=1,n=p