Original

पश्यन्बहुपशून्ग्रामान्रम्यान्हृदयतोषणान् ।पुराणि च व्यतिक्रामन्राष्ट्राणि विविधानि च ॥ १६ ॥

Segmented

पश्यन् बहु-पशून् ग्रामान् रम्यान् हृदय-तोषणान् पुराणि च व्यतिक्रामन् राष्ट्राणि विविधानि च

Analysis

Word Lemma Parse
पश्यन् दृश् pos=va,g=m,c=1,n=s,f=part
बहु बहु pos=a,comp=y
पशून् पशु pos=n,g=m,c=2,n=p
ग्रामान् ग्राम pos=n,g=m,c=2,n=p
रम्यान् रम्य pos=a,g=m,c=2,n=p
हृदय हृदय pos=n,comp=y
तोषणान् तोषण pos=a,g=m,c=2,n=p
पुराणि पुर pos=n,g=n,c=2,n=p
pos=i
व्यतिक्रामन् व्यतिक्रम् pos=va,g=m,c=1,n=s,f=part
राष्ट्राणि राष्ट्र pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i