Original

स शालिभवनं रम्यं सर्वसस्यसमाचितम् ।सुखं परमधर्मिष्ठमत्यगाद्भरतर्षभ ॥ १५ ॥

Segmented

स शालि-भवनम् रम्यम् सर्व-सस्य-समाचितम् सुखम् परम-धर्मिष्ठम् अत्यगाद् भरत-ऋषभ

Analysis

Word Lemma Parse
pos=i
शालि शालि pos=n,comp=y
भवनम् भवन pos=n,g=n,c=2,n=s
रम्यम् रम्य pos=a,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
सस्य सस्य pos=n,comp=y
समाचितम् समाचि pos=va,g=n,c=2,n=s,f=part
सुखम् सुख pos=a,g=n,c=2,n=s
परम परम pos=a,comp=y
धर्मिष्ठम् धर्मिष्ठ pos=a,g=n,c=2,n=s
अत्यगाद् अतिगा pos=v,p=3,n=s,l=lun
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s