Original

स गच्छन्ब्राह्मणै राजंस्तत्र तत्र महाभुजः ।अर्च्यते मधुपर्कैश्च सुमनोभिर्वसुप्रदः ॥ १३ ॥

Segmented

स गच्छन् ब्राह्मणै राजन् तत्र तत्र महा-भुजः अर्च्यते मधुपर्कैः च सुमनोभिः वसु-प्रदः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गच्छन् गम् pos=va,g=m,c=1,n=s,f=part
ब्राह्मणै ब्राह्मण pos=n,g=m,c=3,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
तत्र तत्र pos=i
महा महत् pos=a,comp=y
भुजः भुज pos=n,g=m,c=1,n=s
अर्च्यते अर्चय् pos=v,p=3,n=s,l=lat
मधुपर्कैः मधुपर्क pos=n,g=m,c=3,n=p
pos=i
सुमनोभिः सुमनस् pos=n,g=f,c=3,n=p
वसु वसु pos=n,comp=y
प्रदः प्रद pos=a,g=m,c=1,n=s