Original

ववर्ष पुष्पवर्षं च कमलानि च भूरिशः ।समश्च पन्था निर्दुःखो व्यपेतकुशकण्टकः ॥ १२ ॥

Segmented

ववर्ष पुष्प-वर्षम् च कमलानि च भूरिशः समः च पन्था निर्दुःखो व्यपेत-कुश-कण्टकः

Analysis

Word Lemma Parse
ववर्ष वृष् pos=v,p=3,n=s,l=lit
पुष्प पुष्प pos=n,comp=y
वर्षम् वर्ष pos=n,g=m,c=2,n=s
pos=i
कमलानि कमल pos=n,g=n,c=2,n=p
pos=i
भूरिशः भूरिशस् pos=i
समः सम pos=n,g=m,c=1,n=s
pos=i
पन्था पथिन् pos=n,g=,c=1,n=s
निर्दुःखो निर्दुःख pos=a,g=m,c=1,n=s
व्यपेत व्यपे pos=va,comp=y,f=part
कुश कुश pos=n,comp=y
कण्टकः कण्टक pos=n,g=m,c=1,n=s