Original

यत्र यत्र तु वार्ष्णेयो वर्तते पथि भारत ।तत्र तत्र सुखो वायुः सर्वं चासीत्प्रदक्षिणम् ॥ ११ ॥

Segmented

यत्र यत्र तु वार्ष्णेयो वर्तते पथि भारत तत्र तत्र सुखो वायुः सर्वम् च आसीत् प्रदक्षिणम्

Analysis

Word Lemma Parse
यत्र यत्र pos=i
यत्र यत्र pos=i
तु तु pos=i
वार्ष्णेयो वार्ष्णेय pos=n,g=m,c=1,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
पथि पथिन् pos=n,g=,c=7,n=s
भारत भारत pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
तत्र तत्र pos=i
सुखो सुख pos=a,g=m,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
प्रदक्षिणम् प्रदक्षिण pos=a,g=n,c=1,n=s