Original

प्रामथ्नाद्धास्तिनपुरं वातो दक्षिणपश्चिमः ।आरुजन्गणशो वृक्षान्परुषो भीमनिस्वनः ॥ १० ॥

Segmented

प्रामथ्नात् हास्तिनपुरम् वातो दक्षिण-पश्चिमः आरुजन् गणशो वृक्षान् परुषो भीम-निस्वनः

Analysis

Word Lemma Parse
प्रामथ्नात् प्रमथ् pos=v,p=3,n=s,l=lan
हास्तिनपुरम् हास्तिनपुर pos=n,g=n,c=2,n=s
वातो वात pos=n,g=m,c=1,n=s
दक्षिण दक्षिण pos=a,comp=y
पश्चिमः पश्चिम pos=a,g=m,c=1,n=s
आरुजन् आरुज् pos=va,g=m,c=1,n=s,f=part
गणशो गणशस् pos=i
वृक्षान् वृक्ष pos=n,g=m,c=2,n=p
परुषो परुष pos=a,g=m,c=1,n=s
भीम भीम pos=a,comp=y
निस्वनः निस्वन pos=n,g=m,c=1,n=s