Original

वैशंपायन उवाच ।प्रयान्तं देवकीपुत्रं परवीररुजो दश ।महारथा महाबाहुमन्वयुः शस्त्रपाणयः ॥ १ ॥

Segmented

वैशंपायन उवाच प्रयान्तम् देवकीपुत्रम् पर-वीर-रुज् दश महा-रथाः महा-बाहुम् अन्वयुः शस्त्र-पाणयः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रयान्तम् प्रया pos=va,g=m,c=2,n=s,f=part
देवकीपुत्रम् देवकीपुत्र pos=n,g=m,c=2,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
रुज् रुज् pos=n,g=m,c=1,n=p
दश दशन् pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
अन्वयुः अनुया pos=v,p=3,n=p,l=lun
शस्त्र शस्त्र pos=n,comp=y
पाणयः पाणि pos=n,g=m,c=1,n=p