Original

सर्वे हि सर्वतो वीरास्तद्वचः प्रत्यपूजयन् ।साधु साध्विति शैनेयं हर्षयन्तो युयुत्सवः ॥ ९ ॥

Segmented

सर्वे हि सर्वतो वीराः तत् वचः प्रत्यपूजयन् साधु साधु इति शैनेयम् हर्षयन्तो युयुत्सवः

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
हि हि pos=i
सर्वतो सर्वतस् pos=i
वीराः वीर pos=n,g=m,c=1,n=p
तत् तद् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
प्रत्यपूजयन् प्रतिपूजय् pos=v,p=3,n=p,l=lan
साधु साधु pos=a,g=n,c=2,n=s
साधु साधु pos=a,g=n,c=2,n=s
इति इति pos=i
शैनेयम् शैनेय pos=n,g=m,c=2,n=s
हर्षयन्तो हर्षय् pos=va,g=m,c=1,n=p,f=part
युयुत्सवः युयुत्सु pos=a,g=m,c=1,n=p