Original

तस्मान्माद्रीसुतः शूरो यदाह पुरुषर्षभः ।वचनं सर्वयोधानां तन्मतं पुरुषोत्तम ॥ ७ ॥

Segmented

तस्मात् माद्री-सुतः शूरो यद् आह पुरुष-ऋषभः वचनम् सर्व-योधानाम् तत् मतम् पुरुषोत्तम

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
माद्री माद्री pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
शूरो शूर pos=n,g=m,c=1,n=s
यद् यद् pos=n,g=n,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
योधानाम् योध pos=n,g=m,c=6,n=p
तत् तद् pos=n,g=n,c=1,n=s
मतम् मन् pos=va,g=n,c=1,n=s,f=part
पुरुषोत्तम पुरुषोत्तम pos=n,g=m,c=8,n=s