Original

जानासि हि यथा दृष्ट्वा चीराजिनधरान्वने ।तवापि मन्युरुद्भूतो दुःखितान्प्रेक्ष्य पाण्डवान् ॥ ६ ॥

Segmented

जानासि हि यथा दृष्ट्वा चीर-अजिन-धरान् वने ते अपि मन्युः उद्भूतो दुःखितान् प्रेक्ष्य पाण्डवान्

Analysis

Word Lemma Parse
जानासि ज्ञा pos=v,p=2,n=s,l=lat
हि हि pos=i
यथा यथा pos=i
दृष्ट्वा दृश् pos=vi
चीर चीर pos=n,comp=y
अजिन अजिन pos=n,comp=y
धरान् धर pos=a,g=m,c=2,n=p
वने वन pos=n,g=n,c=7,n=s
ते त्वद् pos=n,g=,c=6,n=s
अपि अपि pos=i
मन्युः मन्यु pos=n,g=m,c=1,n=s
उद्भूतो उद्भू pos=va,g=m,c=1,n=s,f=part
दुःखितान् दुःखित pos=a,g=m,c=2,n=p
प्रेक्ष्य प्रेक्ष् pos=vi
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p