Original

सात्यकिरुवाच ।सत्यमाह महाबाहो सहदेवो महामतिः ।दुर्योधनवधे शान्तिस्तस्य कोपस्य मे भवेत् ॥ ५ ॥

Segmented

सात्यकिः उवाच सत्यम् आह महा-बाहो सहदेवो महामतिः दुर्योधन-वधे शान्तिः तस्य कोपस्य मे भवेत्

Analysis

Word Lemma Parse
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सत्यम् सत्य pos=n,g=n,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
सहदेवो सहदेव pos=n,g=m,c=1,n=s
महामतिः महामति pos=a,g=m,c=1,n=s
दुर्योधन दुर्योधन pos=n,comp=y
वधे वध pos=n,g=m,c=7,n=s
शान्तिः शान्ति pos=n,g=f,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
कोपस्य कोप pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin