Original

यदि प्रशममिच्छेयुः कुरवः पाण्डवैः सह ।तथापि युद्धं दाशार्ह योजयेथाः सहैव तैः ॥ २ ॥

Segmented

यदि प्रशमम् इच्छेयुः कुरवः पाण्डवैः सह तथा अपि युद्धम् दाशार्ह योजयेथाः सह एव तैः

Analysis

Word Lemma Parse
यदि यदि pos=i
प्रशमम् प्रशम pos=n,g=m,c=2,n=s
इच्छेयुः इष् pos=v,p=3,n=p,l=vidhilin
कुरवः कुरु pos=n,g=m,c=1,n=p
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सह सह pos=i
तथा तथा pos=i
अपि अपि pos=i
युद्धम् युद्ध pos=n,g=n,c=2,n=s
दाशार्ह दाशार्ह pos=n,g=m,c=8,n=s
योजयेथाः योजय् pos=v,p=2,n=s,l=vidhilin
सह सह pos=i
एव एव pos=i
तैः तद् pos=n,g=m,c=3,n=p