Original

सहदेव उवाच ।यदेतत्कथितं राज्ञा धर्म एष सनातनः ।यथा तु युद्धमेव स्यात्तथा कार्यमरिंदम ॥ १ ॥

Segmented

सहदेव उवाच यद् एतत् कथितम् राज्ञा धर्म एष सनातनः यथा तु युद्धम् एव स्यात् तथा कार्यम् अरिंदम

Analysis

Word Lemma Parse
सहदेव सहदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यद् यद् pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
राज्ञा राजन् pos=n,g=m,c=3,n=s
धर्म धर्म pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s
यथा यथा pos=i
तु तु pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
एव एव pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
अरिंदम अरिंदम pos=a,g=m,c=8,n=s