Original

निवृत्तवनवासान्नः श्रुत्वा वीर समागताः ।अक्षौहिण्यो हि सप्तेमास्त्वत्प्रसादाज्जनार्दन ॥ ९ ॥

Segmented

निवृत्त-वन-वासान् नः श्रुत्वा वीर समागताः अक्षौहिण्यो हि सप्ता इमाः त्वद्-प्रसादात् जनार्दन

Analysis

Word Lemma Parse
निवृत्त निवृत् pos=va,comp=y,f=part
वन वन pos=n,comp=y
वासान् वास pos=n,g=m,c=2,n=p
नः मद् pos=n,g=,c=2,n=p
श्रुत्वा श्रु pos=vi
वीर वीर pos=n,g=m,c=8,n=s
समागताः समागम् pos=va,g=m,c=1,n=p,f=part
अक्षौहिण्यो अक्षौहिणी pos=n,g=f,c=1,n=p
हि हि pos=i
सप्ता सप्तन् pos=n,g=f,c=1,n=s
इमाः इदम् pos=n,g=f,c=1,n=p
त्वद् त्वद् pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
जनार्दन जनार्दन pos=n,g=m,c=8,n=s