Original

अस्माकमपि वार्ष्णेय वने विचरतां तदा ।न तथा प्रणयो राज्ये यथा संप्रति वर्तते ॥ ८ ॥

Segmented

अस्माकम् अपि वार्ष्णेय वने विचरताम् तदा न तथा प्रणयो राज्ये यथा संप्रति वर्तते

Analysis

Word Lemma Parse
अस्माकम् मद् pos=n,g=,c=6,n=p
अपि अपि pos=i
वार्ष्णेय वार्ष्णेय pos=n,g=m,c=8,n=s
वने वन pos=n,g=n,c=7,n=s
विचरताम् विचर् pos=va,g=m,c=6,n=p,f=part
तदा तदा pos=i
pos=i
तथा तथा pos=i
प्रणयो प्रणय pos=n,g=m,c=1,n=s
राज्ये राज्य pos=n,g=n,c=7,n=s
यथा यथा pos=i
संप्रति सम्प्रति pos=i
वर्तते वृत् pos=v,p=3,n=s,l=lat