Original

अन्यथा चिन्तितो ह्यर्थः पुनर्भवति सोऽन्यथा ।अनित्यमतयो लोके नराः पुरुषसत्तम ॥ ६ ॥

Segmented

अन्यथा चिन्तितो हि अर्थः पुनः भवति सो ऽन्यथा अनित्य-मतयः लोके नराः पुरुष-सत्तम

Analysis

Word Lemma Parse
अन्यथा अन्यथा pos=i
चिन्तितो चिन्तय् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
अर्थः अर्थ pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
भवति भू pos=v,p=3,n=s,l=lat
सो तद् pos=n,g=m,c=1,n=s
ऽन्यथा अन्यथा pos=i
अनित्य अनित्य pos=a,comp=y
मतयः मति pos=n,g=m,c=1,n=p
लोके लोक pos=n,g=m,c=7,n=s
नराः नर pos=n,g=m,c=1,n=p
पुरुष पुरुष pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s